A 962-24 Siddhicaṇḍīstava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 962/24
Title: Siddhicaṇḍīstava
Dimensions: 21 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/303
Remarks:


Reel No. A 962-24 Inventory No. 64760

Title Siddhicaṇḍīstava

Remarks ascribed to the Tridaśaḍāmara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Folios 8

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation sapta. or sicaṃ. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/303

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

atha durgāsaptaśatyāḥ trayodaśadhyānam ||     ||

dhyānam ||

khaḍgaṃ cakragadeṣu cāpaparighāñ chūlaṃ bhuśuṇḍī[ṃ] śiraḥ ||

śaṅkhaṃ sandadhatīṃ karais trinayanāṃ sarvvāṅgabhūṣāvṛtām⟨|| 1 ||⟩

nīlāsmadyutim āsyapādadaśakāṃ seve mahākālikāṃ ||

yām astaut svapite harau kamalajo hantuṃ madhaukaiṭabham || 2 || 1 ||    || (fol. 1v1–5)

End

āpadārṇava(!) tārantī(!) paraṃ(!)nirvvāṇadāyinī || 10 ||

duḥkhatrayaharāṃ nityāṃ siddhilakṣmīṃ namāmy aham || 10 ||     || (fol. 7r4–8v1)

Colophon

iti śrītridaśaḍāmare mahājā(!)ge siddhicaṇḍīstava[ḥ] samāpta⟨m⟩[ḥ] ||     ||      ||

āsāpūraṇi pāpahāriṇi jagadduḥ(khau)ghavidrāvaṇī(!) ||

kleśottāriṇi vairimāriṇi sadā saṃsāramohāriṇī(!) ||

śreyaskāriṇi kārayeśvaraparaprāṇādyasaṃcāriṇī(!) ||

tvāṃ(!) sadyo nitarām abhīṣṭaphaladāṃ(!) śrīsiddhilakṣmīṃ(!) namaḥ || 1 || (8r1–5)

Microfilm Details

Reel No. A 962/24

Date of Filming 14-11-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 15-04-2009

Bibliography